CBSE Class 12 –Sanskrit Core Question Paper 2022
SECTION A
1.अधोलिखितं गद्यांशं पठित्वा प्रदत्तान् प्रश्नान् संस्कृतेन उत्तरत:
निम्नलिखित गद्यांश को पढ़कर प्रदत्त प्रश्नों के उत्तर संस्कृत में दीजिए:
Read the following passage and answer the given questions in Sanskrit:
अस्माकं मनः अतिचञ्चलम् अस्ति । तस्य च संयमनं पवनसंयमनम् इव सुदुष्करम् अस्ति । अनेन एतत् तु सुस्पष्टं भवति यत् मनसः नियन्त्रणं कठिनतमं कार्यम् । परं भगवतः श्रीकृष्णस्य वचनानुसारम् इदम् अभ्यासेन वैराग्येण च निग्रहीतुं शक्यम् । अभ्यासः वैराग्यं च मानवस्य सर्वतः अधिकं तपः, उक्तञ्च – “मनसा पराजयः मनसा च जय” । येषां श्रेष्ठपुरुषाणां संकल्पशक्तिः प्रबला भवति, ते जयन्ति स्वमनः । ये च जना उत्साहरहिता: निजमानसिकबलस्य सात्त्विकं प्रयोगं न कुर्वन्ति, ते मनसा पराजिताः भवन्ति । आहोस्वित् मनस्तान् स्ववशं करोति । अतः मानवस्य जयः, पराजयः वा साफल्यम् असाफल्यं वा तस्य मनसः दृढसंकल्प-विकल्पयो: ए आश्रयत्वं भजते ।
प्रश्न:
(अ) एकपदेन उत्तरत।
(i) मनः कीदृशम् अस्ति ?
उत्तर: अतिचञ्चलम्।
(ii) किमिव किमिव मनसः संयमनं सुदुष्करम् अस्ति ?
उत्तर: पवनसंयमनम्।
(iii) कस्य नियन्त्रणं कठिनतमं कार्यम् अस्ति ?
उत्तर: मनसः।
(iv) श्रेष्ठपुरुषाणां का प्रबला भवति ?
उत्तर: संकल्पशक्तिः।
(आ) पूर्णवाक्येन उत्तरत।
(i) भगवतः श्रीकृष्णस्य किं कथनम् ?
उत्तर: भगवतः श्रीकृष्णस्य कथनम् अस्ति – “मनसा पराजयः मनसा च जय”।
(ii) के स्वमनः जयन्ति ?
उत्तर: येषां श्रेष्ठपुरुषाणां संकल्पशक्तिः प्रबला भवति, ते स्वमनः जयन्ति।
(iii) के मनसा पराजिताः भवन्ति ?
उत्तर: ये जना उत्साहरहिताः निजमानसिकबलस्य सात्त्विकं प्रयोगं न कुर्वन्ति, ते मनसा पराजिताः भवन्ति।
(इ) अस्य अनुच्छेदस्य समुचितं शीर्षकं लिखत।
उत्तर: मनसः संयमम्।
(ई) यथानिर्देशम् उत्तरत।
(i) ‘अतिचञ्चलम्’ इति पदस्य विशेष्यं किम् ?
उत्तर: मनः।
(ii) ‘सरलतमम्’ इति पदस्य विलोमपदं किं प्रयुक्तम् ?
उत्तर: सुदुष्करम्।
(iii) ‘कुर्वन्ति’ इति क्रियापदस्य अत्र कर्तृपदं किं प्रयुक्तम् ?
उत्तर: ते।
(iv) ‘वायुः’ इति पदस्य पर्यायपदं किं प्रयुक्तम् ?
उत्तर: पवन।
SECTION B
भवान् अर्णवः । भवन्मित्रं सार्थकः स्वमण्डले संस्कृतगायन प्रतियोगितायां प्रथमं पुरस्कारं लब्धवान् । तं वर्धापयितुं लिखिते पत्रे मञ्जूषाप्रदत्त पदे रिक्तस्थानपूर्ति कृत्वा पत्रं पुनः लिखतु । आप अर्णव हैं। आपके मित्र सार्थक ने अपने मण्डल में ‘संस्कृत-गायन’ प्रतियोगिता में प्रथम पुरस्कार प्राप्त किया है। उसे बधाई देने के लिए लिखे गए पत्र में मंजूषा में दिए गए शब्दों से रिक्त स्थान की पूर्ति करके पत्र को पुनः लिखिए ।
You are Arnav. Your friend Sarthak has got the first prize in the competition of ‘Sanskrit Gayan’ at the District level. Given below is a letter to congratulate him. Fill in the blanks from the words given in the box below and rewrite the same.
प्रश्न 1: रिक्त स्थानों को भरें।
(i) _________
(ii) _________
(iii) _________
(iv) _________
(v) _________
(vi) _________
(vii) _________
(viii) _________
(ix) _________
(x) _________
उत्तर:
(i) दिनाङ्कः
(ii) प्रिय सार्थक
(iii) लब्धवान्
(iv) प्रथमं पुरस्कार
(v) हर्षमनुभवामि
(vi) रुचि
(vii) प्रस्तुता
(viii) वर्धापनम्
(ix) प्रणामाः
(x) अर्णवः
(क) मञ्जूषाप्रदत्तशब्दानां सहायतया लघुकथा:
गुरोः श्रीभक्तमालस्य समीपे एकः सत्पुरुषः (i) आगत्य शान्तचित्तः, सस्नेहम्, सह, क्रोधस्य (ii) प्रतिज्ञां भूत्वा, सेवाभावनया प्रार्थयत्, “महाराज अयं क्रोधः मम आत्मेति अत्यधिकं विकटः अस्ति। समापतेः कमपि उपायं वद।” महाराज अवदत् “सर्वप्रथमं तु अहम् एव यदि (iii) वदिष्यामि। अहं तु सर्वथा (iv) शान्तः, क्रोधशून्यः भवेयं। तदेव उपाय न अस्मि।” परं सत्पुरुषः गुरुचरण स्पृष्ट्वा क्रोधनाशस्य उपायं प्रष्टुं सुदृढः अभवत्। गुरुः उवाच – “करिष्यति भवान्, अवश्यमेव, सत्पुरुषः (v), “त्वं नित्यं प्रातः गोशालां गच्छ तत्र मौन (vi) कण्ठं हस्ताभ्यां (vii) यदहं कथयामि तत् कृतवान्। गुरुः अवदत् – (viii) गोः सेवस्व। गोः शिशुभिः बासे-भवतः क्रोधः अवश्यमेव (ix) भविष्यति। यतः गोसेवकः सदैव (x) युक्तः विनम्रः च भवति।
(ख) संवाद:
अध्यापक: – सोहन ! ह्यः तु अवकाशः आसीत् त्वया गृहकार्यं कथं न कृतम् ?
शिष्यः – पितृव्यः सपरिवारः समागतः । तदा किं जातम् ?
अध्यापकः – पितृव्येन सह रक्तदुर्ग, गत्वा प्रवेशानन्तरं तत्र किं दृष्टम् ?
शिष्यः – तत्र मीना बाजारे किं क्रीतम् ?
अध्यापकः – तत्तु सुन्दरं भविष्यति क्रीडनकम् । रक्तदुर्गम् ऐतिहासिकदृष्ट्या कीदृशम् ?
शिष्यः – वस्तुतः रक्तदुर्ग बहु शोभनम् अतीव महत्त्वपूर्ण च अस्ति । अनेकानि पर्यटनस्थलानि ऐतिहासिकदृष्ट्या प्रसिद्धानि सन्ति । त्वया अवश्यमेव दर्शनीयानि ।
(क) ‘भारतदेश:’ विषय पर अनुच्छेद:
भारत देश प्राचीनतम संस्कृतियों का घर है। यह 1947 तमे वर्षे स्वतंत्र हुआ और तब से एक गणतंत्र के रूप में विकसित हो रहा है। भारत में हिन्दी राष्ट्रभाषा है, जबकि विविधाः क्षेत्रीयभाषा भी यहाँ बोली जाती हैं। यहाँ की नदियाँ जैसे गङ्गा और अन्य पर्वाणि भारतीय सांस्कृतिक दृष्ट्या महत्वपूर्ण हैं और हमारे जीवन का अभिन्न हिस्सा हैं। विशाल दिल्ली, जो भारत की राजधानी है, यहाँ का एक प्रमुख सांस्कृतिक और ऐतिहासिक केंद्र है।
(ख) निम्नलिखित वाक्यों का संस्कृत में अनुवाद:
-
आदित्य आज गाँव जाएगा।
आदित्यः अद्य ग्रामं गच्छति। -
बालक मित्रों के साथ दौड़ता है।
बालकः मित्रैः सह धावति। -
भारत की राजधानी दिल्ली है।
भारतस्य राजधानी दिल्ली अस्ति। -
गंगा सभी नदियों में पवित्र है।
गङ्गा सर्वासु नदीनाम् पवित्रा अस्ति। -
नदी के दोनों ओर वृक्ष हैं।
नदीकृतयोः उभयोः ओरयोः वृक्षाः सन्ति।
SECTION C
5. गद्यांश और प्रश्न:
गद्यांश:
पुरा धाराराज्ये सिन्धुलसंज्ञो राजा चिरं प्रजाः पर्यपालयत् । तस्य वार्धक्ये भोज इति पुत्रः समजनि । सः यदा पञ्चवार्षिकस्तदा पिता ह्यात्मनो जरां ज्ञात्वा मुख्यामात्यान् आहूय अनुजं मुजं महाचलमालोक्य पुत्रं च बालं संवीक्ष्य विचारयामास यद्यहं राज्यलक्ष्मी भारधारणसमर्थं सहोदरमपहाय राज्यं पुत्राय प्रयच्छामि तदा लोकापवादः । अथ वा बालं मे पुत्रं मुब्जो राज्यलोभाद्विषादिना मारयिष्यति तदा दत्तमपि राज्यं वृथा । पुत्रहानिर्वशोच्छेदश्च इति विचार्य राज्य मुज्जाय दत्त्वा तदुत्सङ्गे भोजमात्मानं मुमोच ।
प्रश्नः
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)
(i) सिन्धुलस्य वार्धक्ये किं नाम पुत्रः समजनि ?
(ii) धाराराज्ये किं नाम राजा प्रजाः पर्यपालयत् ?
(iii) भोजः कतिवार्षिकः आसीत् यदा राजा तस्य विषये चिन्तयामास ?
(आ) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नैकम्)
(i) राजा आत्मनः जरां ज्ञात्वा किं विचारयामास ?
(ii) राजा किं विचार्य राज्यं मुज्जाय अयच्छत् ?
6. पद्यांश और प्रश्न:
पद्यांश:
प्रश्नाः
एकेनापि सुपुत्रेण, विद्यायुक्तेन साधुना । आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी ॥
प्रश्नः
(अ) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)
(i) एकेनापि केन कुलं शोभते ?
(ii) शर्वरी केन दीप्ता भवति ?
(iii) सुपुत्रेण कुलं कीदृशं भवति ?
(आ) पूर्णवाक्येन उत्तरत (केवलं प्रश्नैकम्)
(i) सर्वं कुलं कीदृशेन पुत्रेण आह्लादितं जायते ?
(ii) चन्द्रेण का आह्लादिता दृश्यते ?
उत्तर:
5. गद्यांश पर आधारित उत्तर:
(अ) एकपदेन उत्तरत।
(i) भोजः
(ii) सिन्धुलसंज्ञः
(iii) पञ्चवार्षिकः
(आ) पूर्णवाक्येन उत्तरत।
(i) राजा आत्मनः जरां ज्ञात्वा विचारयामास यद्यदि सः राज्यं पुत्राय प्रयच्छेत्, तदा लोकापवादः भविष्यति।
(ii) राजा विचार्य राज्यं मुज्जाय अयच्छत्, यः पुत्रं मारणाद्विषादिना तात्कालिक संकटं निवारयितुं।
6. पद्यांश पर आधारित उत्तर:
(अ) एकपदेन उत्तरत।
(i) सुपुत्रेण
(ii) चन्द्रेण
(iii) शोभते
(आ) पूर्णवाक्येन उत्तरत।
(i) सर्वं कुलं सुपुत्रेण विद्यायुक्तेन साधुना आह्लादितं जायते।
(ii) चन्द्रेण शर्वरी दीप्ता दृश्यते।
7. नाट्यांश पर आधारित प्रश्न और उत्तर
नाट्यांश:
कुण्डला – गृहस्थाश्रमं प्रविश्य स्वशिशूनां चरित्रनिर्माणं मातुराधीनम् । तत्र का विचारणा ?
मदालसा – यश्चाहं पश्यामि पुरुषः भार्यायां स्वाधिपत्यं स्थापयति । द्रौपदीं स्वीयां सम्प्रत्याहं युधिष्ठिरः तां द्यूते हारितवान् यथा सा निर्जीवं वस्तु आसीत् । निर्जीवं तु नासीत् परं बुधिष्ठिरस्य एषा एवं चिन्तनसरणिः आसीत् इति प्रतीयते। हरिश्चन्द्रः स्वपत्नीं शैव्यां पुत्रं रोहितं च जनसङ्कुले आपणे विक्रीतवान् । नास्ति मनोरथः ईदृशं पत्नीपदं अङ्गीकर्तुम्।
प्रश्न:
(अ) एकपदेन उत्तरत।
(i) केषां चरित्रनिर्माणं मातुराधीनं भवति ?
(ii) पुरुषः कस्यां स्वाधिपत्यं स्थापयति ?
(iii) हरिश्चन्द्रस्य पत्नी का आसीत् ?
(आ) पूर्णवाक्येन उत्तरत।
(i) राजा आत्मनः जरां ज्ञात्वा विचारयामास ?
(ii) राजा किं विचार्य राज्यं मुज्जाय अयच्छत् ?
उत्तर:
(अ) एकपदेन उत्तरत।
(i) स्वशिशूनां
(ii) भार्यायां
(iii) शैव्यां
(आ) पूर्णवाक्येन उत्तरत।
(i) राजा आत्मनः जरां ज्ञात्वा विचारयामास यद्यदि सः राज्यं पुत्राय प्रयच्छेत्, तदा लोकापवादः भविष्यति।
(ii) राजा विचार्य राज्यं मुज्जाय अयच्छत्, यः पुत्रं मारणाद्विषादिना तात्कालिक संकटं निवारयितुं।
8. भावार्थ से संबंधित प्रश्न
(क) पद्य का भावार्थ पूर्ण करें
पद्य:
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।
भावार्थ:
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।।
भावार्थ:
भगवान् श्रीकृष्ण अर्जुनस्य माध्यमेन अस्मान् सर्वान् (i) बोधयति। क्रोधः (ii) त्यजेत्। च एतानि नरकस्य त्रीणि (iii) द्वाराणि।
अतः यः जनः स्वकीयं कल्याणमिच्छति स एतानि (iv) त्यजेत्।
उत्तर: (i) बोधयति
(ii) त्यजेत्
(iii) द्वाराणि
(iv) त्यजेत्
(ख) शुद्ध भावार्थ चयन
(1) मान्धाता च महीपतिः कृतयुगालङ्कारभूतो गतः।
उत्तर:
(ii) मान्धाता सत्ययुगस्य श्रेष्ठः नृपः आसीत्।
(2) न दुर्जन: सज्जनतामुपैति शठः सहस्रैरपि शिक्षमाणः।
उत्तर:
(iii) दुष्टः जनः सहस्रैः शिक्षाविदद्भिः शिक्षमाणः अपि स्व स्वभावं न त्यजति।
9. अन्वय में रिक्त स्थान भरें
अन्वय:
पद्य:
पञ्चाशत् पञ्च वर्षाणि सप्तमास- दिनत्रयम्।
भोजराजेन भोक्तव्यः, सगीडो दक्षिणापथः।।
रिक्त स्थान: (i) सगीड: दक्षिणापथः
(ii) पञ्चवर्षाणि
(iii) पञ्चाशत्
(iv) सप्तमास
10. ‘क’ स्तम्भ और ‘ख’ स्तम्भ के वाक्यांशों का मिलान करें।
‘क’ स्तम्भ:
(i) स्वायत्तमेकान्तगुणं विधात्रा
(ii) नैकेनापि समंगता वसुमती
(iii) परीक्षार्थमुद्यतोऽस्मि
(iv) इदमद्य मया लब्ध
‘ख’ स्तम्भ:
(अ) मिमं प्राप्स्ये मनोरथम्।
(ख) विनिर्मितं छादनमज्ञतायाः।
(स) नूनं त्वया यास्यति।
(द) गृहस्थाश्रम प्रयोगशालायाम्।
मिलान:
(i) (अ) मिमं प्राप्स्ये मनोरथम्।
(ii) (स) नूनं त्वया यास्यति।
(iii) (ख) विनिर्मितं छादनमज्ञतायाः।
(iv) (द) गृहस्थाश्रम प्रयोगशालायाम्।